Original

अम्बोवाच ।भगवन्नेवमेवैतद्यथाह पृथिवीपतिः ।शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ २८ ॥

Segmented

अम्बा उवाच भगवन्न् एवम् एव एतत् यथा आह पृथिवीपतिः शरीरकर्ता मातुः मे सृञ्जयो होत्रवाहनः

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
शरीरकर्ता शरीरकर्तृ pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
सृञ्जयो सृञ्जय pos=n,g=m,c=1,n=s
होत्रवाहनः होत्रवाहन pos=n,g=m,c=1,n=s