Original

न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन ।अवमानभयाच्चैव व्रीडया च महामुने ॥ २९ ॥

Segmented

न हि उत्सहे स्व-नगरम् प्रतियातुम् तपोधन अवमान-भयात् च एव व्रीडया च महा-मुने

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्रतियातुम् प्रतिया pos=vi
तपोधन तपोधन pos=a,g=m,c=8,n=s
अवमान अवमान pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
व्रीडया व्रीडा pos=n,g=f,c=3,n=s
pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s