Original

मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे ।जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ ५ ॥

Segmented

मम रामः सखा वत्से प्रीति-युक्तः सुहृद् च मे जमदग्नि-सुतः वीरः सर्व-शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
प्रीति प्रीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
जमदग्नि जमदग्नि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s