Original

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने ।अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥ ६ ॥

Segmented

एवम् ब्रुवति कन्याम् तु पार्थिवे होत्रवाहने अकृतव्रणः प्रादुरासीद् रामस्य अनुचरः प्रियः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
तु तु pos=i
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s
होत्रवाहने होत्रवाहन pos=n,g=m,c=7,n=s
अकृतव्रणः अकृतव्रण pos=n,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
रामस्य राम pos=n,g=m,c=6,n=s
अनुचरः अनुचर pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s