Original

ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः ।स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥ ७ ॥

Segmented

ततस् ते मुनयः सर्वे समुत्तस्थुः सहस्रशः स च राजा वयः-वृद्धः सृञ्जयो होत्रवाहनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वयः वयस् pos=n,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सृञ्जयो सृञ्जय pos=n,g=m,c=1,n=s
होत्रवाहनः होत्रवाहन pos=n,g=m,c=1,n=s