Original

ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः ।सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ ८ ॥

Segmented

ततः पृष्ट्वा यथान्यायम् अन्योन्यम् ते वनौकसः सहिता भरत-श्रेष्ठ निषेदुः परिवार्य तम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पृष्ट्वा प्रच्छ् pos=vi
यथान्यायम् यथान्यायम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
निषेदुः निषद् pos=v,p=3,n=p,l=lit
परिवार्य परिवारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s