Original

ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत ।वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥ ६ ॥

Segmented

ततस् तु भगवान् इन्द्रः प्रहृष्टः समपद्यत वरम् च प्रददौ तस्मै अथर्व-अङ्गिरसे तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
वरम् वर pos=n,g=m,c=2,n=s
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
अथर्व अथर्वन् pos=n,comp=y
अङ्गिरसे अङ्गिरस् pos=n,g=m,c=4,n=s
तदा तदा pos=i