Original

मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे ।दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥ ७ ॥

Segmented

मनसा विहिते पुण्ये विस्तीर्णे नगर-उपमे दिव्य-अश्व-युज् संनद्धे काञ्चनेन विभूषिते

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
विहिते विधा pos=va,g=n,c=7,n=s,f=part
पुण्ये पुण्य pos=a,g=n,c=7,n=s
विस्तीर्णे विस्तृ pos=va,g=n,c=7,n=s,f=part
नगर नगर pos=n,comp=y
उपमे उपम pos=a,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
अश्व अश्व pos=n,comp=y
युज् युज् pos=a,g=n,c=7,n=s
संनद्धे संनह् pos=va,g=n,c=7,n=s,f=part
काञ्चनेन काञ्चन pos=n,g=n,c=3,n=s
विभूषिते विभूषय् pos=va,g=n,c=7,n=s,f=part