Original

वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे ।विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥ १३ ॥

Segmented

वत्स पर्याप्तम् एतावद् भीष्मेण सह संयुगे विमर्दः ते महा-बाहो व्यपयाहि रणाद् इतः

Analysis

Word Lemma Parse
वत्स वत्स pos=n,g=m,c=8,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतावद् एतावत् pos=a,g=n,c=1,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
विमर्दः विमर्द pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
व्यपयाहि व्यपया pos=v,p=2,n=s,l=lot
रणाद् रण pos=n,g=m,c=5,n=s
इतः इतस् pos=i