Original

तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः ।क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति संजय ॥ ३५ ॥

Segmented

तान् सर्वान् गुण-सम्पन्नान् अमनुष्य-प्रतापिन् क्रोशतो मम दुष्पुत्रो योद्धुम् इच्छति संजय

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
अमनुष्य अमनुष्य pos=n,comp=y
प्रतापिन् प्रतापिन् pos=a,g=m,c=2,n=p
क्रोशतो क्रुश् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
दुष्पुत्रो दुष्पुत्र pos=n,g=m,c=1,n=s
योद्धुम् युध् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s