Original

शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः ।मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ॥ २ ॥

Segmented

शतघ्नीभिः सु घोराभिः पट्टिशैः स परश्वधैः मुद्गरैः मुसलैः प्रासैः क्षेपणी च सर्वशः

Analysis

Word Lemma Parse
शतघ्नीभिः शतघ्नी pos=n,g=f,c=3,n=p
सु सु pos=i
घोराभिः घोर pos=a,g=f,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
क्षेपणी क्षेपणी pos=n,g=f,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i