Original

शिखण्डी तु महाराज भरतानां पितामहम् ।आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ॥ ४१ ॥

Segmented

शिखण्डी तु महा-राज भरतानाम् पितामहम् आजघान उरसि क्रुद्धो नवभिः निशितैः शरैः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p