Original

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥ ७ ॥

Segmented

देव-लोक-च्युताः सर्वे जायन्ते तत्र मानवाः तुल्य-रूप-गुण-उपेताः समेषु विषमेषु च

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i