Original

वैशंपायन उवाच ।तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः ।आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥ ४५ ॥

Segmented

वैशंपायन उवाच तथा कर्णम् युधि वरम् कीर्तयन्तम् पुनः पुनः आशीविष-वत् उच्छ्वस्य धृतराष्ट्रो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=m,c=7,n=s
वरम् वर pos=a,g=m,c=2,n=s
कीर्तयन्तम् कीर्तय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
आशीविष आशीविष pos=n,comp=y
वत् वत् pos=i
उच्छ्वस्य उच्छ्वस् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s