Original

द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥ १८ ॥

Segmented

द्रोणम् विव्याध सप्तत्या स्वर्ण-पुङ्खैः शिला-शितैः सारथिम् च अस्य भल्लेन बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan