Original

उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये ।शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः ॥ ३ ॥

Segmented

उक्तम् एतत् मया पूर्वम् न तिष्ठति धनंजये शक्यो ग्रहीतुम् संग्रामे देवैः अपि युधिष्ठिरः

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
pos=i
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
धनंजये धनंजय pos=n,g=m,c=7,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s