Original

अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा ।उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥ ४७ ॥

Segmented

अवरुह्य रथात् तम् तु ह्रियमाणम् बलीयसा उवाच श्लक्ष्णया वाचा सहदेवो विशाम् पते

Analysis

Word Lemma Parse
अवरुह्य अवरुह् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s