Original

धृतराष्ट्र उवाच ।तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय ।चलितानां द्रुतानां च कथमासीन्मनो हि वः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तेषु अनीकेषु भग्नेषु पाण्डु-पुत्रेण संजय चलितानाम् द्रुतानाम् च कथम् आसीत् मनः हि वः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषु तद् pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
भग्नेषु भञ्ज् pos=va,g=n,c=7,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
चलितानाम् चल् pos=va,g=m,c=6,n=p,f=part
द्रुतानाम् द्रु pos=va,g=m,c=6,n=p,f=part
pos=i
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p