Original

ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः ।त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥ ११ ॥

Segmented

ते तु अमर्ष-वशम् प्राप्ता ह्रीमन्तः सत्त्व-चोदिताः त्यक्त्वा प्राणान् न्यवर्तन्त घ्नन्तो द्रोणम् महा-आहवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
घ्नन्तो हन् pos=va,g=m,c=1,n=p,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s