Original

न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् ।दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ॥ १३ ॥

Segmented

न तु स्मरन्ति संग्रामम् अपि वृद्धाः तथाविधम् दृष्ट-पूर्वम् महा-राज श्रुत-पूर्वम् अथ अपि वा

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अपि अपि pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
तथाविधम् तथाविध pos=a,g=m,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i