Original

घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः ।अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ॥ १५ ॥

Segmented

घूर्णतो हि बल-ओघस्य दिवम् स्तब्ध्वा इव निस्वनः अजातशत्रोः क्रुद्धस्य पुत्रस्य तव च अभवत्

Analysis

Word Lemma Parse
घूर्णतो घूर्ण् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
बल बल pos=n,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan