Original

समासाद्य तु पाण्डूनामनीकानि सहस्रशः ।द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः ॥ १६ ॥

Segmented

समासाद्य तु पाण्डूनाम् अनीकानि सहस्रशः द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
तु तु pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रभग्नानि प्रभञ्ज् pos=va,g=n,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p