Original

सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् ।द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ॥ २४ ॥

Segmented

सः उत्प्लुत्य स्यन्दनात् तस्मान् नीलः चर्म-वर-असि-धृक् द्रोणायनेः शिरः कायतः हर्तुम् ऐच्छत् पतत्रिन्-वत्

Analysis

Word Lemma Parse
सः तद् pos=n,g=m,c=1,n=s
उत्प्लुत्य उत्प्लु pos=vi
स्यन्दनात् स्यन्दन pos=n,g=m,c=5,n=s
तस्मान् तद् pos=n,g=m,c=5,n=s
नीलः नील pos=n,g=m,c=1,n=s
चर्म चर्मन् pos=n,comp=y
वर वर pos=a,comp=y
असि असि pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
द्रोणायनेः द्रोणायनि pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायतः काय pos=n,g=m,c=5,n=s
हर्तुम् हृ pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
पतत्रिन् पतत्रिन् pos=n,comp=y
वत् वत् pos=i