Original

ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला ।आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥ २७ ॥

Segmented

ततः प्रविव्यथे सेना पाण्डवी भृशम् आकुला आचार्य-पुत्रेण हते नीले ज्वलित-तेजसि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविव्यथे प्रव्यथ् pos=v,p=3,n=s,l=lit
सेना सेना pos=n,g=f,c=1,n=s
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
भृशम् भृशम् pos=i
आकुला आकुल pos=a,g=f,c=1,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
नीले नील pos=n,g=m,c=7,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
तेजसि तेजस् pos=n,g=m,c=7,n=s