Original

दक्षिणेन तु सेनायाः कुरुते कदनं बली ।संशप्तकावशेषस्य नारायणबलस्य च ॥ २९ ॥

Segmented

दक्षिणेन तु सेनायाः कुरुते कदनम् बली संशप्तक-अवशेषस्य नारायण-बलस्य च

Analysis

Word Lemma Parse
दक्षिणेन दक्षिणेन pos=i
तु तु pos=i
सेनायाः सेना pos=n,g=f,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कदनम् कदन pos=n,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
अवशेषस्य अवशेष pos=n,g=n,c=6,n=s
नारायण नारायण pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
pos=i