Original

संजय उवाच ।तथापि तव पुत्रस्य प्रियकामा विशां पते ।यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥ ३ ॥

Segmented

संजय उवाच तथा अपि तव पुत्रस्य प्रिय-कामाः विशाम् पते यशः प्रवीरा लोकेषु रक्षन्तो द्रोणम् अन्वयुः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
कामाः काम pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्रवीरा प्रवीर pos=n,g=m,c=1,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
रक्षन्तो रक्ष् pos=va,g=m,c=1,n=p,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun