Original

समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे ।अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥ ४ ॥

Segmented

समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे अकुर्वन्न् आर्य-कर्माणि भैरवे सत्य-भीत-वत्

Analysis

Word Lemma Parse
समुद्यतेषु समुद्यम् pos=va,g=n,c=7,n=p,f=part
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
अकुर्वन्न् कृ pos=v,p=3,n=p,l=lan
आर्य आर्य pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
भैरवे भैरव pos=a,g=n,c=7,n=s
सत्य सत्य pos=a,comp=y
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i