Original

द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् ।मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥ ६ ॥

Segmented

द्रोणम् द्रोणम् इति क्रूराः पाञ्चालाः समचोदयन् मा द्रोणम् इति पुत्राः ते कुरून् सर्वान् अचोदयन्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इति इति pos=i
क्रूराः क्रूर pos=a,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
समचोदयन् संचोदय् pos=v,p=3,n=p,l=lan
मा मा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इति इति pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan