Original

यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् ।तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ॥ ८ ॥

Segmented

यम् यम् स्म भजते द्रोणः पाञ्चालानाम् रथ-व्रजम् तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नो ऽथ धीयते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
भजते भज् pos=v,p=3,n=s,l=lat
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजम् व्रज pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
पाञ्चाल्यो पाञ्चाल्य pos=n,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धीयते धा pos=v,p=3,n=s,l=lat