Original

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥ १८ ॥

Segmented

निहतैः क्षत्रियैः शूरैः नाना जनपद-ईश्वरैः जय-गृद्धैः वृता भूमिः दारुणा समपद्यत

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
जय जय pos=n,comp=y
गृद्धैः गृध् pos=va,g=m,c=3,n=p,f=part
वृता वृ pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
दारुणा दारुण pos=a,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan