Original

दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः ।विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ॥ १७ ॥

Segmented

दुःशासनः सुबाहुः च कलिङ्गः च अपि उदायुधः विन्द-अनुविन्दौ आवन्त्यौ द्रोणो द्रौणिः स सौबलः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उदायुधः उदायुध pos=a,g=m,c=1,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s