Original

स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ।अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ॥ २० ॥

Segmented

स्रवद्भिः शोणितम् गात्रैः प्रस्रुतौ इव वारणौ अन्योन्यम् अभिविध्येताम् जीवितान्त-करैः शरैः

Analysis

Word Lemma Parse
स्रवद्भिः स्रु pos=va,g=n,c=3,n=p,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
प्रस्रुतौ प्रस्रु pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
वारणौ वारण pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिविध्येताम् अभिव्यध् pos=v,p=3,n=d,l=lan
जीवितान्त जीवितान्त pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p