Original

तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् ।त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥ २२ ॥

Segmented

तौ प्रयातौ पुनः दृष्ट्वा तदा अन्ये सैनिकाः अब्रुवन् त्वरध्वम् कुरवः सर्वे वधे कृष्ण-किरीटिन्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
प्रयातौ प्रया pos=va,g=m,c=2,n=d,f=part
पुनः पुनर् pos=i
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
कुरवः कुरु pos=n,g=m,c=8,n=p
सर्वे सर्व pos=n,g=m,c=8,n=p
वधे वध pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
किरीटिन् किरीटिन् pos=n,g=m,c=6,n=d