Original

स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ ६ ॥

Segmented

स लब्ध्वा शनकैः संज्ञाम् वेपमानो महीपतिः पुनः गावल्गणिम् सूतम् पर्यपृच्छद् यथातथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
शनकैः शनकैस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
गावल्गणिम् गावल्गणि pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
यथातथम् यथातथ pos=a,g=n,c=2,n=s