Original

तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः ।त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥ ५ ॥

Segmented

ते ऽगच्छन् युयुधानस्य समीपम् क्रूर-कारिणः त्रिगर्तानाम् त्रि-साहस्राः रथा युद्ध-विशारदाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽगच्छन् गम् pos=v,p=3,n=p,l=lan
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p