Original

विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे ।प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥ ४३ ॥

Segmented

विप्रद्रुतान् अहम् मन्ये निमग्नः शोक-सागरे प्लवमानान् हते द्रोणे सन्न-नौका इव अर्णवे

Analysis

Word Lemma Parse
विप्रद्रुतान् विप्रद्रु pos=va,g=m,c=2,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
प्लवमानान् प्लु pos=va,g=m,c=2,n=p,f=part
हते हन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
सन्न सद् pos=va,comp=y,f=part
नौका नौका pos=n,g=m,c=2,n=p
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s