Original

चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना ।पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥ १० ॥

Segmented

चतुः-शताः शर-वर्षैः हताः पेतुः किरीटिना पर्यस्तानि इव शृङ्गाणि स सत्त्वानि महा-गिरेः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
पर्यस्तानि पर्यस् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
शृङ्गाणि शृङ्ग pos=n,g=n,c=1,n=p
pos=i
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s