Original

हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः ।विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ।अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥ १२ ॥

Segmented

हतैः गज-मनुष्य-अश्वेभिः भग्नैः च बहुधा रथैः विशस्त्र-पत्त्र-कवचैः युद्ध-शौण्डैः गतासुभिः अपविद्ध-आयुधैः मार्गः स्तीर्णो ऽभूत् फल्गुनेन वै

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
गज गज pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
pos=i
बहुधा बहुधा pos=i
रथैः रथ pos=n,g=m,c=3,n=p
विशस्त्र विशस्त्र pos=a,comp=y
पत्त्र पत्त्र pos=n,comp=y
कवचैः कवच pos=n,g=m,c=3,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डैः शौण्ड pos=a,g=m,c=3,n=p
गतासुभिः गतासु pos=a,g=m,c=3,n=p
अपविद्ध अपव्यध् pos=va,comp=y,f=part
आयुधैः आयुध pos=n,g=m,c=3,n=p
मार्गः मार्ग pos=n,g=m,c=1,n=s
स्तीर्णो स्तृ pos=va,g=m,c=1,n=s,f=part
ऽभूत् भू pos=v,p=3,n=s,l=lun
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
वै वै pos=i