Original

व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् ।घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ॥ १३ ॥

Segmented

व्यस्फूर्जयच् च गाण्डीवम् सु महत् भैरव-स्वनम् घोरो वज्र-विनिष्पेषः स्तनयित्नोः इव अम्बरे

Analysis

Word Lemma Parse
व्यस्फूर्जयच् विस्फूर्जय् pos=v,p=3,n=s,l=lan
pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भैरव भैरव pos=a,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
घोरो घोर pos=a,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
विनिष्पेषः विनिष्पेष pos=n,g=m,c=1,n=s
स्तनयित्नोः स्तनयित्नु pos=n,g=m,c=6,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s