Original

नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः ।अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥ १५ ॥

Segmented

नाना रूपाः प्रहरणाः शरा गाण्डीव-चोदिताः अलात-उल्का-अशनि-प्रख्याः तव सैन्यम् विनिर्दहन्

Analysis

Word Lemma Parse
नाना नाना pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
प्रहरणाः प्रहरण pos=a,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
अलात अलात pos=n,comp=y
उल्का उल्का pos=n,comp=y
अशनि अशनि pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विनिर्दहन् विनिर्दह् pos=v,p=3,n=p,l=lan