Original

महागिरौ वेणुवनं निशि प्रज्वलितं यथा ।तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ॥ १६ ॥

Segmented

महा-गिरौ वेणु-वनम् निशि प्रज्वलितम् यथा तथा तव महत् सैन्यम् प्रास्फुरत् शर-पीडितम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
वेणु वेणु pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
प्रास्फुरत् प्रस्फुर् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part