Original

संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना ।हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ १७ ॥

Segmented

सम्पिः-दग्ध-विध्वस्तम् तव सैन्यम् किरीटिना हतम् प्रविहतम् बाणैः सर्वतः प्रद्रुतम् दिशः

Analysis

Word Lemma Parse
सम्पिः सम्पिष् pos=va,comp=y,f=part
दग्ध दह् pos=va,comp=y,f=part
विध्वस्तम् विध्वंस् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
प्रविहतम् प्रविहन् pos=va,g=n,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
प्रद्रुतम् प्रद्रु pos=va,g=n,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p