Original

महावने मृगगणा दावाग्निग्रसिता यथा ।कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ १८ ॥

Segmented

महा-वने मृग-गणाः दाव-अग्नि-ग्रस्ताः यथा कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
मृग मृग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
ग्रस्ताः ग्रस् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
निर्दग्धाः निर्दह् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s