Original

उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे ।बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥ १९ ॥

Segmented

उत्सृज्य हि महा-बाहुम् भीमसेनम् तदा रणे बलम् कुरूणाम् उद्विग्नम् सर्वम् आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
हि हि pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तदा तदा pos=i
रणे रण pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s