Original

अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः ।ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ॥ २५ ॥

Segmented

अपसव्यांस् तु तांः चक्रे रथेन मधुसूदनः ततस् ते प्राद्रवञ् शूराः पराङ्मुख-रथे ऽर्जुने

Analysis

Word Lemma Parse
अपसव्यांस् अपसव्य pos=a,g=m,c=2,n=p
तु तु pos=i
तांः तद् pos=n,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राद्रवञ् प्रद्रु pos=v,p=3,n=p,l=lan
शूराः शूर pos=n,g=m,c=1,n=p
पराङ्मुख पराङ्मुख pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s