Original

ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि ।गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ॥ ५ ॥

Segmented

ततो भल्लैः क्षुरप्रैः च नाराचैः निर्मलैः अपि गात्राणि प्राक्षिणोत् पार्थः शिरांसि च चकर्त ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
निर्मलैः निर्मल pos=a,g=m,c=3,n=p
अपि अपि pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
प्राक्षिणोत् प्रक्षि pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
चकर्त कृत् pos=v,p=3,n=s,l=lit
pos=i