Original

ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् ।ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ॥ ८ ॥

Segmented

ईषा-चक्र-अक्ष-भङ्गैः च व्यश्वैः स अश्वेभिः च युध्यताम् स सूतैः हत-सूतैः च रथैः स्तृता अभवत् मही

Analysis

Word Lemma Parse
ईषा ईषा pos=n,comp=y
चक्र चक्र pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
भङ्गैः भङ्ग pos=n,g=m,c=3,n=p
pos=i
व्यश्वैः व्यश्व pos=a,g=m,c=3,n=p
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
pos=i
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
pos=i
सूतैः सूत pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
स्तृता स्तृ pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s