Original

सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः ।आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ।क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ॥ ९ ॥

Segmented

सुवर्ण-वर्म-संनाहैः योधैः कनक-भूषणैः आस्थिताः कृत-वर्मन् भद्रा नित्य-मदाः द्विपाः क्रुद्धाः क्रुद्धैः महामात्रैः प्रेषिताः अर्जुनम् अभ्ययुः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
संनाहैः संनाह pos=n,g=m,c=3,n=p
योधैः योध pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
वर्मन् वर्मन् pos=n,g=m,c=1,n=p
भद्रा भद्र pos=a,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
मदाः मद pos=n,g=m,c=1,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan