Original

परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः ।अनुशाधीति कौरव्य तत्साधु वद मे वचः ॥ १४ ॥

Segmented

परिष्वज्य च माम् कण्ठे स्नेहेन आक्लिद्-लोचनः अनुशाधि इति कौरव्य तत् साधु वद मे वचः

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
आक्लिद् आक्लिद् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
इति इति pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
वचः वचस् pos=n,g=n,c=2,n=s