Original

शकुनिः सौबलो यत्र कैतव्यश्च महाबलः ।निहतः सबलो वीरः किमन्यद्भागधेयतः ॥ ३७ ॥

Segmented

शकुनिः सौबलो यत्र कैतव्यः च महा-बलः निहतः स बलः वीरः किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलो सौबल pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
कैतव्यः कैतव्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
बलः बल pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s